Declension table of ?syūtavat

Deva

MasculineSingularDualPlural
Nominativesyūtavān syūtavantau syūtavantaḥ
Vocativesyūtavan syūtavantau syūtavantaḥ
Accusativesyūtavantam syūtavantau syūtavataḥ
Instrumentalsyūtavatā syūtavadbhyām syūtavadbhiḥ
Dativesyūtavate syūtavadbhyām syūtavadbhyaḥ
Ablativesyūtavataḥ syūtavadbhyām syūtavadbhyaḥ
Genitivesyūtavataḥ syūtavatoḥ syūtavatām
Locativesyūtavati syūtavatoḥ syūtavatsu

Compound syūtavat -

Adverb -syūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria