Declension table of ?syantī

Deva

FeminineSingularDualPlural
Nominativesyantī syantyau syantyaḥ
Vocativesyanti syantyau syantyaḥ
Accusativesyantīm syantyau syantīḥ
Instrumentalsyantyā syantībhyām syantībhiḥ
Dativesyantyai syantībhyām syantībhyaḥ
Ablativesyantyāḥ syantībhyām syantībhyaḥ
Genitivesyantyāḥ syantyoḥ syantīnām
Locativesyantyām syantyoḥ syantīṣu

Compound syanti - syantī -

Adverb -syanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria