Declension table of ?syandyamāna

Deva

NeuterSingularDualPlural
Nominativesyandyamānam syandyamāne syandyamānāni
Vocativesyandyamāna syandyamāne syandyamānāni
Accusativesyandyamānam syandyamāne syandyamānāni
Instrumentalsyandyamānena syandyamānābhyām syandyamānaiḥ
Dativesyandyamānāya syandyamānābhyām syandyamānebhyaḥ
Ablativesyandyamānāt syandyamānābhyām syandyamānebhyaḥ
Genitivesyandyamānasya syandyamānayoḥ syandyamānānām
Locativesyandyamāne syandyamānayoḥ syandyamāneṣu

Compound syandyamāna -

Adverb -syandyamānam -syandyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria