Declension table of ?syanditavat

Deva

NeuterSingularDualPlural
Nominativesyanditavat syanditavantī syanditavatī syanditavanti
Vocativesyanditavat syanditavantī syanditavatī syanditavanti
Accusativesyanditavat syanditavantī syanditavatī syanditavanti
Instrumentalsyanditavatā syanditavadbhyām syanditavadbhiḥ
Dativesyanditavate syanditavadbhyām syanditavadbhyaḥ
Ablativesyanditavataḥ syanditavadbhyām syanditavadbhyaḥ
Genitivesyanditavataḥ syanditavatoḥ syanditavatām
Locativesyanditavati syanditavatoḥ syanditavatsu

Adverb -syanditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria