Declension table of ?syandayiṣyat

Deva

MasculineSingularDualPlural
Nominativesyandayiṣyan syandayiṣyantau syandayiṣyantaḥ
Vocativesyandayiṣyan syandayiṣyantau syandayiṣyantaḥ
Accusativesyandayiṣyantam syandayiṣyantau syandayiṣyataḥ
Instrumentalsyandayiṣyatā syandayiṣyadbhyām syandayiṣyadbhiḥ
Dativesyandayiṣyate syandayiṣyadbhyām syandayiṣyadbhyaḥ
Ablativesyandayiṣyataḥ syandayiṣyadbhyām syandayiṣyadbhyaḥ
Genitivesyandayiṣyataḥ syandayiṣyatoḥ syandayiṣyatām
Locativesyandayiṣyati syandayiṣyatoḥ syandayiṣyatsu

Compound syandayiṣyat -

Adverb -syandayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria