Declension table of ?sveditavat

Deva

NeuterSingularDualPlural
Nominativesveditavat sveditavantī sveditavatī sveditavanti
Vocativesveditavat sveditavantī sveditavatī sveditavanti
Accusativesveditavat sveditavantī sveditavatī sveditavanti
Instrumentalsveditavatā sveditavadbhyām sveditavadbhiḥ
Dativesveditavate sveditavadbhyām sveditavadbhyaḥ
Ablativesveditavataḥ sveditavadbhyām sveditavadbhyaḥ
Genitivesveditavataḥ sveditavatoḥ sveditavatām
Locativesveditavati sveditavatoḥ sveditavatsu

Adverb -sveditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria