Declension table of ?svedayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesvedayiṣyamāṇam svedayiṣyamāṇe svedayiṣyamāṇāni
Vocativesvedayiṣyamāṇa svedayiṣyamāṇe svedayiṣyamāṇāni
Accusativesvedayiṣyamāṇam svedayiṣyamāṇe svedayiṣyamāṇāni
Instrumentalsvedayiṣyamāṇena svedayiṣyamāṇābhyām svedayiṣyamāṇaiḥ
Dativesvedayiṣyamāṇāya svedayiṣyamāṇābhyām svedayiṣyamāṇebhyaḥ
Ablativesvedayiṣyamāṇāt svedayiṣyamāṇābhyām svedayiṣyamāṇebhyaḥ
Genitivesvedayiṣyamāṇasya svedayiṣyamāṇayoḥ svedayiṣyamāṇānām
Locativesvedayiṣyamāṇe svedayiṣyamāṇayoḥ svedayiṣyamāṇeṣu

Compound svedayiṣyamāṇa -

Adverb -svedayiṣyamāṇam -svedayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria