Declension table of ?svedayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesvedayiṣyamāṇaḥ svedayiṣyamāṇau svedayiṣyamāṇāḥ
Vocativesvedayiṣyamāṇa svedayiṣyamāṇau svedayiṣyamāṇāḥ
Accusativesvedayiṣyamāṇam svedayiṣyamāṇau svedayiṣyamāṇān
Instrumentalsvedayiṣyamāṇena svedayiṣyamāṇābhyām svedayiṣyamāṇaiḥ svedayiṣyamāṇebhiḥ
Dativesvedayiṣyamāṇāya svedayiṣyamāṇābhyām svedayiṣyamāṇebhyaḥ
Ablativesvedayiṣyamāṇāt svedayiṣyamāṇābhyām svedayiṣyamāṇebhyaḥ
Genitivesvedayiṣyamāṇasya svedayiṣyamāṇayoḥ svedayiṣyamāṇānām
Locativesvedayiṣyamāṇe svedayiṣyamāṇayoḥ svedayiṣyamāṇeṣu

Compound svedayiṣyamāṇa -

Adverb -svedayiṣyamāṇam -svedayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria