Declension table of ?svedayantī

Deva

FeminineSingularDualPlural
Nominativesvedayantī svedayantyau svedayantyaḥ
Vocativesvedayanti svedayantyau svedayantyaḥ
Accusativesvedayantīm svedayantyau svedayantīḥ
Instrumentalsvedayantyā svedayantībhyām svedayantībhiḥ
Dativesvedayantyai svedayantībhyām svedayantībhyaḥ
Ablativesvedayantyāḥ svedayantībhyām svedayantībhyaḥ
Genitivesvedayantyāḥ svedayantyoḥ svedayantīnām
Locativesvedayantyām svedayantyoḥ svedayantīṣu

Compound svedayanti - svedayantī -

Adverb -svedayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria