Declension table of ?svedanīya

Deva

NeuterSingularDualPlural
Nominativesvedanīyam svedanīye svedanīyāni
Vocativesvedanīya svedanīye svedanīyāni
Accusativesvedanīyam svedanīye svedanīyāni
Instrumentalsvedanīyena svedanīyābhyām svedanīyaiḥ
Dativesvedanīyāya svedanīyābhyām svedanīyebhyaḥ
Ablativesvedanīyāt svedanīyābhyām svedanīyebhyaḥ
Genitivesvedanīyasya svedanīyayoḥ svedanīyānām
Locativesvedanīye svedanīyayoḥ svedanīyeṣu

Compound svedanīya -

Adverb -svedanīyam -svedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria