Declension table of ?svedamānā

Deva

FeminineSingularDualPlural
Nominativesvedamānā svedamāne svedamānāḥ
Vocativesvedamāne svedamāne svedamānāḥ
Accusativesvedamānām svedamāne svedamānāḥ
Instrumentalsvedamānayā svedamānābhyām svedamānābhiḥ
Dativesvedamānāyai svedamānābhyām svedamānābhyaḥ
Ablativesvedamānāyāḥ svedamānābhyām svedamānābhyaḥ
Genitivesvedamānāyāḥ svedamānayoḥ svedamānānām
Locativesvedamānāyām svedamānayoḥ svedamānāsu

Adverb -svedamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria