सुबन्तावली ?स्वयमुद्यत

Roma

पुमान्एकद्विबहु
प्रथमास्वयमुद्यतः स्वयमुद्यतौ स्वयमुद्यताः
सम्बोधनम्स्वयमुद्यत स्वयमुद्यतौ स्वयमुद्यताः
द्वितीयास्वयमुद्यतम् स्वयमुद्यतौ स्वयमुद्यतान्
तृतीयास्वयमुद्यतेन स्वयमुद्यताभ्याम् स्वयमुद्यतैः स्वयमुद्यतेभिः
चतुर्थीस्वयमुद्यताय स्वयमुद्यताभ्याम् स्वयमुद्यतेभ्यः
पञ्चमीस्वयमुद्यतात् स्वयमुद्यताभ्याम् स्वयमुद्यतेभ्यः
षष्ठीस्वयमुद्यतस्य स्वयमुद्यतयोः स्वयमुद्यतानाम्
सप्तमीस्वयमुद्यते स्वयमुद्यतयोः स्वयमुद्यतेषु

समास स्वयमुद्यत

अव्यय ॰स्वयमुद्यतम् ॰स्वयमुद्यतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria