सुबन्तावली ?स्वयमधिगता

Roma

स्त्रीएकद्विबहु
प्रथमास्वयमधिगता स्वयमधिगते स्वयमधिगताः
सम्बोधनम्स्वयमधिगते स्वयमधिगते स्वयमधिगताः
द्वितीयास्वयमधिगताम् स्वयमधिगते स्वयमधिगताः
तृतीयास्वयमधिगतया स्वयमधिगताभ्याम् स्वयमधिगताभिः
चतुर्थीस्वयमधिगतायै स्वयमधिगताभ्याम् स्वयमधिगताभ्यः
पञ्चमीस्वयमधिगतायाः स्वयमधिगताभ्याम् स्वयमधिगताभ्यः
षष्ठीस्वयमधिगतायाः स्वयमधिगतयोः स्वयमधिगतानाम्
सप्तमीस्वयमधिगतायाम् स्वयमधिगतयोः स्वयमधिगतासु

अव्यय ॰स्वयमधिगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria