Declension table of ?svayaṃvyaktā

Deva

FeminineSingularDualPlural
Nominativesvayaṃvyaktā svayaṃvyakte svayaṃvyaktāḥ
Vocativesvayaṃvyakte svayaṃvyakte svayaṃvyaktāḥ
Accusativesvayaṃvyaktām svayaṃvyakte svayaṃvyaktāḥ
Instrumentalsvayaṃvyaktayā svayaṃvyaktābhyām svayaṃvyaktābhiḥ
Dativesvayaṃvyaktāyai svayaṃvyaktābhyām svayaṃvyaktābhyaḥ
Ablativesvayaṃvyaktāyāḥ svayaṃvyaktābhyām svayaṃvyaktābhyaḥ
Genitivesvayaṃvyaktāyāḥ svayaṃvyaktayoḥ svayaṃvyaktānām
Locativesvayaṃvyaktāyām svayaṃvyaktayoḥ svayaṃvyaktāsu

Adverb -svayaṃvyaktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria