सुबन्तावली ?स्वत्वव्यवस्थार्णवसेतुबन्ध

Roma

पुमान्एकद्विबहु
प्रथमास्वत्वव्यवस्थार्णवसेतुबन्धः स्वत्वव्यवस्थार्णवसेतुबन्धौ स्वत्वव्यवस्थार्णवसेतुबन्धाः
सम्बोधनम्स्वत्वव्यवस्थार्णवसेतुबन्ध स्वत्वव्यवस्थार्णवसेतुबन्धौ स्वत्वव्यवस्थार्णवसेतुबन्धाः
द्वितीयास्वत्वव्यवस्थार्णवसेतुबन्धम् स्वत्वव्यवस्थार्णवसेतुबन्धौ स्वत्वव्यवस्थार्णवसेतुबन्धान्
तृतीयास्वत्वव्यवस्थार्णवसेतुबन्धेन स्वत्वव्यवस्थार्णवसेतुबन्धाभ्याम् स्वत्वव्यवस्थार्णवसेतुबन्धैः स्वत्वव्यवस्थार्णवसेतुबन्धेभिः
चतुर्थीस्वत्वव्यवस्थार्णवसेतुबन्धाय स्वत्वव्यवस्थार्णवसेतुबन्धाभ्याम् स्वत्वव्यवस्थार्णवसेतुबन्धेभ्यः
पञ्चमीस्वत्वव्यवस्थार्णवसेतुबन्धात् स्वत्वव्यवस्थार्णवसेतुबन्धाभ्याम् स्वत्वव्यवस्थार्णवसेतुबन्धेभ्यः
षष्ठीस्वत्वव्यवस्थार्णवसेतुबन्धस्य स्वत्वव्यवस्थार्णवसेतुबन्धयोः स्वत्वव्यवस्थार्णवसेतुबन्धानाम्
सप्तमीस्वत्वव्यवस्थार्णवसेतुबन्धे स्वत्वव्यवस्थार्णवसेतुबन्धयोः स्वत्वव्यवस्थार्णवसेतुबन्धेषु

समास स्वत्वव्यवस्थार्णवसेतुबन्ध

अव्यय ॰स्वत्वव्यवस्थार्णवसेतुबन्धम् ॰स्वत्वव्यवस्थार्णवसेतुबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria