Declension table of ?svargiṇī

Deva

FeminineSingularDualPlural
Nominativesvargiṇī svargiṇyau svargiṇyaḥ
Vocativesvargiṇi svargiṇyau svargiṇyaḥ
Accusativesvargiṇīm svargiṇyau svargiṇīḥ
Instrumentalsvargiṇyā svargiṇībhyām svargiṇībhiḥ
Dativesvargiṇyai svargiṇībhyām svargiṇībhyaḥ
Ablativesvargiṇyāḥ svargiṇībhyām svargiṇībhyaḥ
Genitivesvargiṇyāḥ svargiṇyoḥ svargiṇīnām
Locativesvargiṇyām svargiṇyoḥ svargiṇīṣu

Compound svargiṇi - svargiṇī -

Adverb -svargiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria