सुबन्तावली ?स्वकम्पन

Roma

पुमान्एकद्विबहु
प्रथमास्वकम्पनः स्वकम्पनौ स्वकम्पनाः
सम्बोधनम्स्वकम्पन स्वकम्पनौ स्वकम्पनाः
द्वितीयास्वकम्पनम् स्वकम्पनौ स्वकम्पनान्
तृतीयास्वकम्पनेन स्वकम्पनाभ्याम् स्वकम्पनैः स्वकम्पनेभिः
चतुर्थीस्वकम्पनाय स्वकम्पनाभ्याम् स्वकम्पनेभ्यः
पञ्चमीस्वकम्पनात् स्वकम्पनाभ्याम् स्वकम्पनेभ्यः
षष्ठीस्वकम्पनस्य स्वकम्पनयोः स्वकम्पनानाम्
सप्तमीस्वकम्पने स्वकम्पनयोः स्वकम्पनेषु

समास स्वकम्पन

अव्यय ॰स्वकम्पनम् ॰स्वकम्पनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria