सुबन्तावली ?स्वहस्तगता

Roma

स्त्रीएकद्विबहु
प्रथमास्वहस्तगता स्वहस्तगते स्वहस्तगताः
सम्बोधनम्स्वहस्तगते स्वहस्तगते स्वहस्तगताः
द्वितीयास्वहस्तगताम् स्वहस्तगते स्वहस्तगताः
तृतीयास्वहस्तगतया स्वहस्तगताभ्याम् स्वहस्तगताभिः
चतुर्थीस्वहस्तगतायै स्वहस्तगताभ्याम् स्वहस्तगताभ्यः
पञ्चमीस्वहस्तगतायाः स्वहस्तगताभ्याम् स्वहस्तगताभ्यः
षष्ठीस्वहस्तगतायाः स्वहस्तगतयोः स्वहस्तगतानाम्
सप्तमीस्वहस्तगतायाम् स्वहस्तगतयोः स्वहस्तगतासु

अव्यय ॰स्वहस्तगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria