Declension table of ?svaṅgyamāna

Deva

MasculineSingularDualPlural
Nominativesvaṅgyamānaḥ svaṅgyamānau svaṅgyamānāḥ
Vocativesvaṅgyamāna svaṅgyamānau svaṅgyamānāḥ
Accusativesvaṅgyamānam svaṅgyamānau svaṅgyamānān
Instrumentalsvaṅgyamānena svaṅgyamānābhyām svaṅgyamānaiḥ svaṅgyamānebhiḥ
Dativesvaṅgyamānāya svaṅgyamānābhyām svaṅgyamānebhyaḥ
Ablativesvaṅgyamānāt svaṅgyamānābhyām svaṅgyamānebhyaḥ
Genitivesvaṅgyamānasya svaṅgyamānayoḥ svaṅgyamānānām
Locativesvaṅgyamāne svaṅgyamānayoḥ svaṅgyamāneṣu

Compound svaṅgyamāna -

Adverb -svaṅgyamānam -svaṅgyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria