Declension table of ?svaṅgiṣyantī

Deva

FeminineSingularDualPlural
Nominativesvaṅgiṣyantī svaṅgiṣyantyau svaṅgiṣyantyaḥ
Vocativesvaṅgiṣyanti svaṅgiṣyantyau svaṅgiṣyantyaḥ
Accusativesvaṅgiṣyantīm svaṅgiṣyantyau svaṅgiṣyantīḥ
Instrumentalsvaṅgiṣyantyā svaṅgiṣyantībhyām svaṅgiṣyantībhiḥ
Dativesvaṅgiṣyantyai svaṅgiṣyantībhyām svaṅgiṣyantībhyaḥ
Ablativesvaṅgiṣyantyāḥ svaṅgiṣyantībhyām svaṅgiṣyantībhyaḥ
Genitivesvaṅgiṣyantyāḥ svaṅgiṣyantyoḥ svaṅgiṣyantīnām
Locativesvaṅgiṣyantyām svaṅgiṣyantyoḥ svaṅgiṣyantīṣu

Compound svaṅgiṣyanti - svaṅgiṣyantī -

Adverb -svaṅgiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria