Declension table of ?svāttavat

Deva

NeuterSingularDualPlural
Nominativesvāttavat svāttavantī svāttavatī svāttavanti
Vocativesvāttavat svāttavantī svāttavatī svāttavanti
Accusativesvāttavat svāttavantī svāttavatī svāttavanti
Instrumentalsvāttavatā svāttavadbhyām svāttavadbhiḥ
Dativesvāttavate svāttavadbhyām svāttavadbhyaḥ
Ablativesvāttavataḥ svāttavadbhyām svāttavadbhyaḥ
Genitivesvāttavataḥ svāttavatoḥ svāttavatām
Locativesvāttavati svāttavatoḥ svāttavatsu

Adverb -svāttavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria