सुबन्तावली ?स्वात्मोपदेश

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मोपदेशः स्वात्मोपदेशौ स्वात्मोपदेशाः
सम्बोधनम्स्वात्मोपदेश स्वात्मोपदेशौ स्वात्मोपदेशाः
द्वितीयास्वात्मोपदेशम् स्वात्मोपदेशौ स्वात्मोपदेशान्
तृतीयास्वात्मोपदेशेन स्वात्मोपदेशाभ्याम् स्वात्मोपदेशैः स्वात्मोपदेशेभिः
चतुर्थीस्वात्मोपदेशाय स्वात्मोपदेशाभ्याम् स्वात्मोपदेशेभ्यः
पञ्चमीस्वात्मोपदेशात् स्वात्मोपदेशाभ्याम् स्वात्मोपदेशेभ्यः
षष्ठीस्वात्मोपदेशस्य स्वात्मोपदेशयोः स्वात्मोपदेशानाम्
सप्तमीस्वात्मोपदेशे स्वात्मोपदेशयोः स्वात्मोपदेशेषु

समास स्वात्मोपदेश

अव्यय ॰स्वात्मोपदेशम् ॰स्वात्मोपदेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria