सुबन्तावली ?स्वात्मीभाव

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मीभावः स्वात्मीभावौ स्वात्मीभावाः
सम्बोधनम्स्वात्मीभाव स्वात्मीभावौ स्वात्मीभावाः
द्वितीयास्वात्मीभावम् स्वात्मीभावौ स्वात्मीभावान्
तृतीयास्वात्मीभावेन स्वात्मीभावाभ्याम् स्वात्मीभावैः स्वात्मीभावेभिः
चतुर्थीस्वात्मीभावाय स्वात्मीभावाभ्याम् स्वात्मीभावेभ्यः
पञ्चमीस्वात्मीभावात् स्वात्मीभावाभ्याम् स्वात्मीभावेभ्यः
षष्ठीस्वात्मीभावस्य स्वात्मीभावयोः स्वात्मीभावानाम्
सप्तमीस्वात्मीभावे स्वात्मीभावयोः स्वात्मीभावेषु

समास स्वात्मीभाव

अव्यय ॰स्वात्मीभावम् ॰स्वात्मीभावात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria