Declension table of ?svātmaniṣṭhitā

Deva

FeminineSingularDualPlural
Nominativesvātmaniṣṭhitā svātmaniṣṭhite svātmaniṣṭhitāḥ
Vocativesvātmaniṣṭhite svātmaniṣṭhite svātmaniṣṭhitāḥ
Accusativesvātmaniṣṭhitām svātmaniṣṭhite svātmaniṣṭhitāḥ
Instrumentalsvātmaniṣṭhitayā svātmaniṣṭhitābhyām svātmaniṣṭhitābhiḥ
Dativesvātmaniṣṭhitāyai svātmaniṣṭhitābhyām svātmaniṣṭhitābhyaḥ
Ablativesvātmaniṣṭhitāyāḥ svātmaniṣṭhitābhyām svātmaniṣṭhitābhyaḥ
Genitivesvātmaniṣṭhitāyāḥ svātmaniṣṭhitayoḥ svātmaniṣṭhitānām
Locativesvātmaniṣṭhitāyām svātmaniṣṭhitayoḥ svātmaniṣṭhitāsu

Adverb -svātmaniṣṭhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria