सुबन्तावली ?स्वात्मानुबोध

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मानुबोधः स्वात्मानुबोधौ स्वात्मानुबोधाः
सम्बोधनम्स्वात्मानुबोध स्वात्मानुबोधौ स्वात्मानुबोधाः
द्वितीयास्वात्मानुबोधम् स्वात्मानुबोधौ स्वात्मानुबोधान्
तृतीयास्वात्मानुबोधेन स्वात्मानुबोधाभ्याम् स्वात्मानुबोधैः स्वात्मानुबोधेभिः
चतुर्थीस्वात्मानुबोधाय स्वात्मानुबोधाभ्याम् स्वात्मानुबोधेभ्यः
पञ्चमीस्वात्मानुबोधात् स्वात्मानुबोधाभ्याम् स्वात्मानुबोधेभ्यः
षष्ठीस्वात्मानुबोधस्य स्वात्मानुबोधयोः स्वात्मानुबोधानाम्
सप्तमीस्वात्मानुबोधे स्वात्मानुबोधयोः स्वात्मानुबोधेषु

समास स्वात्मानुबोध

अव्यय ॰स्वात्मानुबोधम् ॰स्वात्मानुबोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria