सुबन्तावली ?स्वात्मानन्दप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमास्वात्मानन्दप्रकाशः स्वात्मानन्दप्रकाशौ स्वात्मानन्दप्रकाशाः
सम्बोधनम्स्वात्मानन्दप्रकाश स्वात्मानन्दप्रकाशौ स्वात्मानन्दप्रकाशाः
द्वितीयास्वात्मानन्दप्रकाशम् स्वात्मानन्दप्रकाशौ स्वात्मानन्दप्रकाशान्
तृतीयास्वात्मानन्दप्रकाशेन स्वात्मानन्दप्रकाशाभ्याम् स्वात्मानन्दप्रकाशैः स्वात्मानन्दप्रकाशेभिः
चतुर्थीस्वात्मानन्दप्रकाशाय स्वात्मानन्दप्रकाशाभ्याम् स्वात्मानन्दप्रकाशेभ्यः
पञ्चमीस्वात्मानन्दप्रकाशात् स्वात्मानन्दप्रकाशाभ्याम् स्वात्मानन्दप्रकाशेभ्यः
षष्ठीस्वात्मानन्दप्रकाशस्य स्वात्मानन्दप्रकाशयोः स्वात्मानन्दप्रकाशानाम्
सप्तमीस्वात्मानन्दप्रकाशे स्वात्मानन्दप्रकाशयोः स्वात्मानन्दप्रकाशेषु

समास स्वात्मानन्दप्रकाश

अव्यय ॰स्वात्मानन्दप्रकाशम् ॰स्वात्मानन्दप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria