सुबन्तावली ?स्वादुविवेकिन्

Roma

पुमान्एकद्विबहु
प्रथमास्वादुविवेकी स्वादुविवेकिनौ स्वादुविवेकिनः
सम्बोधनम्स्वादुविवेकिन् स्वादुविवेकिनौ स्वादुविवेकिनः
द्वितीयास्वादुविवेकिनम् स्वादुविवेकिनौ स्वादुविवेकिनः
तृतीयास्वादुविवेकिना स्वादुविवेकिभ्याम् स्वादुविवेकिभिः
चतुर्थीस्वादुविवेकिने स्वादुविवेकिभ्याम् स्वादुविवेकिभ्यः
पञ्चमीस्वादुविवेकिनः स्वादुविवेकिभ्याम् स्वादुविवेकिभ्यः
षष्ठीस्वादुविवेकिनः स्वादुविवेकिनोः स्वादुविवेकिनाम्
सप्तमीस्वादुविवेकिनि स्वादुविवेकिनोः स्वादुविवेकिषु

समास स्वादुविवेकि

अव्यय ॰स्वादुविवेकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria