Declension table of ?svādiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesvādiṣyamāṇā svādiṣyamāṇe svādiṣyamāṇāḥ
Vocativesvādiṣyamāṇe svādiṣyamāṇe svādiṣyamāṇāḥ
Accusativesvādiṣyamāṇām svādiṣyamāṇe svādiṣyamāṇāḥ
Instrumentalsvādiṣyamāṇayā svādiṣyamāṇābhyām svādiṣyamāṇābhiḥ
Dativesvādiṣyamāṇāyai svādiṣyamāṇābhyām svādiṣyamāṇābhyaḥ
Ablativesvādiṣyamāṇāyāḥ svādiṣyamāṇābhyām svādiṣyamāṇābhyaḥ
Genitivesvādiṣyamāṇāyāḥ svādiṣyamāṇayoḥ svādiṣyamāṇānām
Locativesvādiṣyamāṇāyām svādiṣyamāṇayoḥ svādiṣyamāṇāsu

Adverb -svādiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria