Declension table of ?svādat

Deva

NeuterSingularDualPlural
Nominativesvādat svādantī svādatī svādanti
Vocativesvādat svādantī svādatī svādanti
Accusativesvādat svādantī svādatī svādanti
Instrumentalsvādatā svādadbhyām svādadbhiḥ
Dativesvādate svādadbhyām svādadbhyaḥ
Ablativesvādataḥ svādadbhyām svādadbhyaḥ
Genitivesvādataḥ svādatoḥ svādatām
Locativesvādati svādatoḥ svādatsu

Adverb -svādatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria