Declension table of ?svañjayamāna

Deva

NeuterSingularDualPlural
Nominativesvañjayamānam svañjayamāne svañjayamānāni
Vocativesvañjayamāna svañjayamāne svañjayamānāni
Accusativesvañjayamānam svañjayamāne svañjayamānāni
Instrumentalsvañjayamānena svañjayamānābhyām svañjayamānaiḥ
Dativesvañjayamānāya svañjayamānābhyām svañjayamānebhyaḥ
Ablativesvañjayamānāt svañjayamānābhyām svañjayamānebhyaḥ
Genitivesvañjayamānasya svañjayamānayoḥ svañjayamānānām
Locativesvañjayamāne svañjayamānayoḥ svañjayamāneṣu

Compound svañjayamāna -

Adverb -svañjayamānam -svañjayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria