Declension table of ?sūtryamāṇā

Deva

FeminineSingularDualPlural
Nominativesūtryamāṇā sūtryamāṇe sūtryamāṇāḥ
Vocativesūtryamāṇe sūtryamāṇe sūtryamāṇāḥ
Accusativesūtryamāṇām sūtryamāṇe sūtryamāṇāḥ
Instrumentalsūtryamāṇayā sūtryamāṇābhyām sūtryamāṇābhiḥ
Dativesūtryamāṇāyai sūtryamāṇābhyām sūtryamāṇābhyaḥ
Ablativesūtryamāṇāyāḥ sūtryamāṇābhyām sūtryamāṇābhyaḥ
Genitivesūtryamāṇāyāḥ sūtryamāṇayoḥ sūtryamāṇānām
Locativesūtryamāṇāyām sūtryamāṇayoḥ sūtryamāṇāsu

Adverb -sūtryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria