Declension table of ?sūtrayiṣyat

Deva

MasculineSingularDualPlural
Nominativesūtrayiṣyan sūtrayiṣyantau sūtrayiṣyantaḥ
Vocativesūtrayiṣyan sūtrayiṣyantau sūtrayiṣyantaḥ
Accusativesūtrayiṣyantam sūtrayiṣyantau sūtrayiṣyataḥ
Instrumentalsūtrayiṣyatā sūtrayiṣyadbhyām sūtrayiṣyadbhiḥ
Dativesūtrayiṣyate sūtrayiṣyadbhyām sūtrayiṣyadbhyaḥ
Ablativesūtrayiṣyataḥ sūtrayiṣyadbhyām sūtrayiṣyadbhyaḥ
Genitivesūtrayiṣyataḥ sūtrayiṣyatoḥ sūtrayiṣyatām
Locativesūtrayiṣyati sūtrayiṣyatoḥ sūtrayiṣyatsu

Compound sūtrayiṣyat -

Adverb -sūtrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria