सुबन्तावली ?सूर्यवज्रपञ्जर

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यवज्रपञ्जरम् सूर्यवज्रपञ्जरे सूर्यवज्रपञ्जराणि
सम्बोधनम्सूर्यवज्रपञ्जर सूर्यवज्रपञ्जरे सूर्यवज्रपञ्जराणि
द्वितीयासूर्यवज्रपञ्जरम् सूर्यवज्रपञ्जरे सूर्यवज्रपञ्जराणि
तृतीयासूर्यवज्रपञ्जरेण सूर्यवज्रपञ्जराभ्याम् सूर्यवज्रपञ्जरैः
चतुर्थीसूर्यवज्रपञ्जराय सूर्यवज्रपञ्जराभ्याम् सूर्यवज्रपञ्जरेभ्यः
पञ्चमीसूर्यवज्रपञ्जरात् सूर्यवज्रपञ्जराभ्याम् सूर्यवज्रपञ्जरेभ्यः
षष्ठीसूर्यवज्रपञ्जरस्य सूर्यवज्रपञ्जरयोः सूर्यवज्रपञ्जराणाम्
सप्तमीसूर्यवज्रपञ्जरे सूर्यवज्रपञ्जरयोः सूर्यवज्रपञ्जरेषु

समास सूर्यवज्रपञ्जर

अव्यय ॰सूर्यवज्रपञ्जरम् ॰सूर्यवज्रपञ्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria