सुबन्तावली ?सूर्यसिद्धान्तवासनाभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यसिद्धान्तवासनाभाष्यम् सूर्यसिद्धान्तवासनाभाष्ये सूर्यसिद्धान्तवासनाभाष्याणि
सम्बोधनम्सूर्यसिद्धान्तवासनाभाष्य सूर्यसिद्धान्तवासनाभाष्ये सूर्यसिद्धान्तवासनाभाष्याणि
द्वितीयासूर्यसिद्धान्तवासनाभाष्यम् सूर्यसिद्धान्तवासनाभाष्ये सूर्यसिद्धान्तवासनाभाष्याणि
तृतीयासूर्यसिद्धान्तवासनाभाष्येण सूर्यसिद्धान्तवासनाभाष्याभ्याम् सूर्यसिद्धान्तवासनाभाष्यैः
चतुर्थीसूर्यसिद्धान्तवासनाभाष्याय सूर्यसिद्धान्तवासनाभाष्याभ्याम् सूर्यसिद्धान्तवासनाभाष्येभ्यः
पञ्चमीसूर्यसिद्धान्तवासनाभाष्यात् सूर्यसिद्धान्तवासनाभाष्याभ्याम् सूर्यसिद्धान्तवासनाभाष्येभ्यः
षष्ठीसूर्यसिद्धान्तवासनाभाष्यस्य सूर्यसिद्धान्तवासनाभाष्ययोः सूर्यसिद्धान्तवासनाभाष्याणाम्
सप्तमीसूर्यसिद्धान्तवासनाभाष्ये सूर्यसिद्धान्तवासनाभाष्ययोः सूर्यसिद्धान्तवासनाभाष्येषु

समास सूर्यसिद्धान्तवासनाभाष्य

अव्यय ॰सूर्यसिद्धान्तवासनाभाष्यम् ॰सूर्यसिद्धान्तवासनाभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria