सुबन्तावली ?सूर्यसिद्धान्तभाष्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यसिद्धान्तभाष्यम् सूर्यसिद्धान्तभाष्ये सूर्यसिद्धान्तभाष्याणि
सम्बोधनम्सूर्यसिद्धान्तभाष्य सूर्यसिद्धान्तभाष्ये सूर्यसिद्धान्तभाष्याणि
द्वितीयासूर्यसिद्धान्तभाष्यम् सूर्यसिद्धान्तभाष्ये सूर्यसिद्धान्तभाष्याणि
तृतीयासूर्यसिद्धान्तभाष्येण सूर्यसिद्धान्तभाष्याभ्याम् सूर्यसिद्धान्तभाष्यैः
चतुर्थीसूर्यसिद्धान्तभाष्याय सूर्यसिद्धान्तभाष्याभ्याम् सूर्यसिद्धान्तभाष्येभ्यः
पञ्चमीसूर्यसिद्धान्तभाष्यात् सूर्यसिद्धान्तभाष्याभ्याम् सूर्यसिद्धान्तभाष्येभ्यः
षष्ठीसूर्यसिद्धान्तभाष्यस्य सूर्यसिद्धान्तभाष्ययोः सूर्यसिद्धान्तभाष्याणाम्
सप्तमीसूर्यसिद्धान्तभाष्ये सूर्यसिद्धान्तभाष्ययोः सूर्यसिद्धान्तभाष्येषु

समास सूर्यसिद्धान्तभाष्य

अव्यय ॰सूर्यसिद्धान्तभाष्यम् ॰सूर्यसिद्धान्तभाष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria