सुबन्तावली ?सूर्यप्रतिष्ठामाहात्म्य

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यप्रतिष्ठामाहात्म्यम् सूर्यप्रतिष्ठामाहात्म्ये सूर्यप्रतिष्ठामाहात्म्यानि
सम्बोधनम्सूर्यप्रतिष्ठामाहात्म्य सूर्यप्रतिष्ठामाहात्म्ये सूर्यप्रतिष्ठामाहात्म्यानि
द्वितीयासूर्यप्रतिष्ठामाहात्म्यम् सूर्यप्रतिष्ठामाहात्म्ये सूर्यप्रतिष्ठामाहात्म्यानि
तृतीयासूर्यप्रतिष्ठामाहात्म्येन सूर्यप्रतिष्ठामाहात्म्याभ्याम् सूर्यप्रतिष्ठामाहात्म्यैः
चतुर्थीसूर्यप्रतिष्ठामाहात्म्याय सूर्यप्रतिष्ठामाहात्म्याभ्याम् सूर्यप्रतिष्ठामाहात्म्येभ्यः
पञ्चमीसूर्यप्रतिष्ठामाहात्म्यात् सूर्यप्रतिष्ठामाहात्म्याभ्याम् सूर्यप्रतिष्ठामाहात्म्येभ्यः
षष्ठीसूर्यप्रतिष्ठामाहात्म्यस्य सूर्यप्रतिष्ठामाहात्म्ययोः सूर्यप्रतिष्ठामाहात्म्यानाम्
सप्तमीसूर्यप्रतिष्ठामाहात्म्ये सूर्यप्रतिष्ठामाहात्म्ययोः सूर्यप्रतिष्ठामाहात्म्येषु

समास सूर्यप्रतिष्ठामाहात्म्य

अव्यय ॰सूर्यप्रतिष्ठामाहात्म्यम् ॰सूर्यप्रतिष्ठामाहात्म्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria