सुबन्तावली ?सूर्यार्घ्यविधि

Roma

पुमान्एकद्विबहु
प्रथमासूर्यार्घ्यविधिः सूर्यार्घ्यविधी सूर्यार्घ्यविधयः
सम्बोधनम्सूर्यार्घ्यविधे सूर्यार्घ्यविधी सूर्यार्घ्यविधयः
द्वितीयासूर्यार्घ्यविधिम् सूर्यार्घ्यविधी सूर्यार्घ्यविधीन्
तृतीयासूर्यार्घ्यविधिना सूर्यार्घ्यविधिभ्याम् सूर्यार्घ्यविधिभिः
चतुर्थीसूर्यार्घ्यविधये सूर्यार्घ्यविधिभ्याम् सूर्यार्घ्यविधिभ्यः
पञ्चमीसूर्यार्घ्यविधेः सूर्यार्घ्यविधिभ्याम् सूर्यार्घ्यविधिभ्यः
षष्ठीसूर्यार्घ्यविधेः सूर्यार्घ्यविध्योः सूर्यार्घ्यविधीनाम्
सप्तमीसूर्यार्घ्यविधौ सूर्यार्घ्यविध्योः सूर्यार्घ्यविधिषु

समास सूर्यार्घ्यविधि

अव्यय ॰सूर्यार्घ्यविधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria