Declension table of ?sūritavatī

Deva

FeminineSingularDualPlural
Nominativesūritavatī sūritavatyau sūritavatyaḥ
Vocativesūritavati sūritavatyau sūritavatyaḥ
Accusativesūritavatīm sūritavatyau sūritavatīḥ
Instrumentalsūritavatyā sūritavatībhyām sūritavatībhiḥ
Dativesūritavatyai sūritavatībhyām sūritavatībhyaḥ
Ablativesūritavatyāḥ sūritavatībhyām sūritavatībhyaḥ
Genitivesūritavatyāḥ sūritavatyoḥ sūritavatīnām
Locativesūritavatyām sūritavatyoḥ sūritavatīṣu

Compound sūritavati - sūritavatī -

Adverb -sūritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria