Declension table of ?sūritavat

Deva

MasculineSingularDualPlural
Nominativesūritavān sūritavantau sūritavantaḥ
Vocativesūritavan sūritavantau sūritavantaḥ
Accusativesūritavantam sūritavantau sūritavataḥ
Instrumentalsūritavatā sūritavadbhyām sūritavadbhiḥ
Dativesūritavate sūritavadbhyām sūritavadbhyaḥ
Ablativesūritavataḥ sūritavadbhyām sūritavadbhyaḥ
Genitivesūritavataḥ sūritavatoḥ sūritavatām
Locativesūritavati sūritavatoḥ sūritavatsu

Compound sūritavat -

Adverb -sūritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria