Declension table of ?sūrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesūrayiṣyamāṇam sūrayiṣyamāṇe sūrayiṣyamāṇāni
Vocativesūrayiṣyamāṇa sūrayiṣyamāṇe sūrayiṣyamāṇāni
Accusativesūrayiṣyamāṇam sūrayiṣyamāṇe sūrayiṣyamāṇāni
Instrumentalsūrayiṣyamāṇena sūrayiṣyamāṇābhyām sūrayiṣyamāṇaiḥ
Dativesūrayiṣyamāṇāya sūrayiṣyamāṇābhyām sūrayiṣyamāṇebhyaḥ
Ablativesūrayiṣyamāṇāt sūrayiṣyamāṇābhyām sūrayiṣyamāṇebhyaḥ
Genitivesūrayiṣyamāṇasya sūrayiṣyamāṇayoḥ sūrayiṣyamāṇānām
Locativesūrayiṣyamāṇe sūrayiṣyamāṇayoḥ sūrayiṣyamāṇeṣu

Compound sūrayiṣyamāṇa -

Adverb -sūrayiṣyamāṇam -sūrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria