Declension table of ?sūrayamāṇa

Deva

MasculineSingularDualPlural
Nominativesūrayamāṇaḥ sūrayamāṇau sūrayamāṇāḥ
Vocativesūrayamāṇa sūrayamāṇau sūrayamāṇāḥ
Accusativesūrayamāṇam sūrayamāṇau sūrayamāṇān
Instrumentalsūrayamāṇena sūrayamāṇābhyām sūrayamāṇaiḥ sūrayamāṇebhiḥ
Dativesūrayamāṇāya sūrayamāṇābhyām sūrayamāṇebhyaḥ
Ablativesūrayamāṇāt sūrayamāṇābhyām sūrayamāṇebhyaḥ
Genitivesūrayamāṇasya sūrayamāṇayoḥ sūrayamāṇānām
Locativesūrayamāṇe sūrayamāṇayoḥ sūrayamāṇeṣu

Compound sūrayamāṇa -

Adverb -sūrayamāṇam -sūrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria