सुबन्तावली ?सूक्तामृतपुनरुक्तोपदंशनदशन

Roma

नपुंसकम्एकद्विबहु
प्रथमासूक्तामृतपुनरुक्तोपदंशनदशनम् सूक्तामृतपुनरुक्तोपदंशनदशने सूक्तामृतपुनरुक्तोपदंशनदशनानि
सम्बोधनम्सूक्तामृतपुनरुक्तोपदंशनदशन सूक्तामृतपुनरुक्तोपदंशनदशने सूक्तामृतपुनरुक्तोपदंशनदशनानि
द्वितीयासूक्तामृतपुनरुक्तोपदंशनदशनम् सूक्तामृतपुनरुक्तोपदंशनदशने सूक्तामृतपुनरुक्तोपदंशनदशनानि
तृतीयासूक्तामृतपुनरुक्तोपदंशनदशनेन सूक्तामृतपुनरुक्तोपदंशनदशनाभ्याम् सूक्तामृतपुनरुक्तोपदंशनदशनैः
चतुर्थीसूक्तामृतपुनरुक्तोपदंशनदशनाय सूक्तामृतपुनरुक्तोपदंशनदशनाभ्याम् सूक्तामृतपुनरुक्तोपदंशनदशनेभ्यः
पञ्चमीसूक्तामृतपुनरुक्तोपदंशनदशनात् सूक्तामृतपुनरुक्तोपदंशनदशनाभ्याम् सूक्तामृतपुनरुक्तोपदंशनदशनेभ्यः
षष्ठीसूक्तामृतपुनरुक्तोपदंशनदशनस्य सूक्तामृतपुनरुक्तोपदंशनदशनयोः सूक्तामृतपुनरुक्तोपदंशनदशनानाम्
सप्तमीसूक्तामृतपुनरुक्तोपदंशनदशने सूक्तामृतपुनरुक्तोपदंशनदशनयोः सूक्तामृतपुनरुक्तोपदंशनदशनेषु

समास सूक्तामृतपुनरुक्तोपदंशनदशन

अव्यय ॰सूक्तामृतपुनरुक्तोपदंशनदशनम् ॰सूक्तामृतपुनरुक्तोपदंशनदशनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria