सुबन्तावली ?सूक्ष्मपुष्पी

Roma

स्त्रीएकद्विबहु
प्रथमासूक्ष्मपुष्पी सूक्ष्मपुष्प्यौ सूक्ष्मपुष्प्यः
सम्बोधनम्सूक्ष्मपुष्पि सूक्ष्मपुष्प्यौ सूक्ष्मपुष्प्यः
द्वितीयासूक्ष्मपुष्पीम् सूक्ष्मपुष्प्यौ सूक्ष्मपुष्पीः
तृतीयासूक्ष्मपुष्प्या सूक्ष्मपुष्पीभ्याम् सूक्ष्मपुष्पीभिः
चतुर्थीसूक्ष्मपुष्प्यै सूक्ष्मपुष्पीभ्याम् सूक्ष्मपुष्पीभ्यः
पञ्चमीसूक्ष्मपुष्प्याः सूक्ष्मपुष्पीभ्याम् सूक्ष्मपुष्पीभ्यः
षष्ठीसूक्ष्मपुष्प्याः सूक्ष्मपुष्प्योः सूक्ष्मपुष्पीणाम्
सप्तमीसूक्ष्मपुष्प्याम् सूक्ष्मपुष्प्योः सूक्ष्मपुष्पीषु

समास सूक्ष्मपुष्पि सूक्ष्मपुष्पी

अव्यय ॰सूक्ष्मपुष्पि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria