Declension table of ?sūcayantī

Deva

FeminineSingularDualPlural
Nominativesūcayantī sūcayantyau sūcayantyaḥ
Vocativesūcayanti sūcayantyau sūcayantyaḥ
Accusativesūcayantīm sūcayantyau sūcayantīḥ
Instrumentalsūcayantyā sūcayantībhyām sūcayantībhiḥ
Dativesūcayantyai sūcayantībhyām sūcayantībhyaḥ
Ablativesūcayantyāḥ sūcayantībhyām sūcayantībhyaḥ
Genitivesūcayantyāḥ sūcayantyoḥ sūcayantīnām
Locativesūcayantyām sūcayantyoḥ sūcayantīṣu

Compound sūcayanti - sūcayantī -

Adverb -sūcayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria