Declension table of ?sūḍhavat

Deva

NeuterSingularDualPlural
Nominativesūḍhavat sūḍhavantī sūḍhavatī sūḍhavanti
Vocativesūḍhavat sūḍhavantī sūḍhavatī sūḍhavanti
Accusativesūḍhavat sūḍhavantī sūḍhavatī sūḍhavanti
Instrumentalsūḍhavatā sūḍhavadbhyām sūḍhavadbhiḥ
Dativesūḍhavate sūḍhavadbhyām sūḍhavadbhyaḥ
Ablativesūḍhavataḥ sūḍhavadbhyām sūḍhavadbhyaḥ
Genitivesūḍhavataḥ sūḍhavatoḥ sūḍhavatām
Locativesūḍhavati sūḍhavatoḥ sūḍhavatsu

Adverb -sūḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria