सुबन्तावली ?सुस्थिरम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमासुस्थिरम्मन्यः सुस्थिरम्मन्यौ सुस्थिरम्मन्याः
सम्बोधनम्सुस्थिरम्मन्य सुस्थिरम्मन्यौ सुस्थिरम्मन्याः
द्वितीयासुस्थिरम्मन्यम् सुस्थिरम्मन्यौ सुस्थिरम्मन्यान्
तृतीयासुस्थिरम्मन्येन सुस्थिरम्मन्याभ्याम् सुस्थिरम्मन्यैः सुस्थिरम्मन्येभिः
चतुर्थीसुस्थिरम्मन्याय सुस्थिरम्मन्याभ्याम् सुस्थिरम्मन्येभ्यः
पञ्चमीसुस्थिरम्मन्यात् सुस्थिरम्मन्याभ्याम् सुस्थिरम्मन्येभ्यः
षष्ठीसुस्थिरम्मन्यस्य सुस्थिरम्मन्ययोः सुस्थिरम्मन्यानाम्
सप्तमीसुस्थिरम्मन्ये सुस्थिरम्मन्ययोः सुस्थिरम्मन्येषु

समास सुस्थिरम्मन्य

अव्यय ॰सुस्थिरम्मन्यम् ॰सुस्थिरम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria