सुबन्तावली ?सुस्कन्धमार

Roma

पुमान्एकद्विबहु
प्रथमासुस्कन्धमारः सुस्कन्धमारौ सुस्कन्धमाराः
सम्बोधनम्सुस्कन्धमार सुस्कन्धमारौ सुस्कन्धमाराः
द्वितीयासुस्कन्धमारम् सुस्कन्धमारौ सुस्कन्धमारान्
तृतीयासुस्कन्धमारेण सुस्कन्धमाराभ्याम् सुस्कन्धमारैः सुस्कन्धमारेभिः
चतुर्थीसुस्कन्धमाराय सुस्कन्धमाराभ्याम् सुस्कन्धमारेभ्यः
पञ्चमीसुस्कन्धमारात् सुस्कन्धमाराभ्याम् सुस्कन्धमारेभ्यः
षष्ठीसुस्कन्धमारस्य सुस्कन्धमारयोः सुस्कन्धमाराणाम्
सप्तमीसुस्कन्धमारे सुस्कन्धमारयोः सुस्कन्धमारेषु

समास सुस्कन्धमार

अव्यय ॰सुस्कन्धमारम् ॰सुस्कन्धमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria