सुबन्तावली ?सुसम्प्रज्ञ

Roma

पुमान्एकद्विबहु
प्रथमासुसम्प्रज्ञः सुसम्प्रज्ञौ सुसम्प्रज्ञाः
सम्बोधनम्सुसम्प्रज्ञ सुसम्प्रज्ञौ सुसम्प्रज्ञाः
द्वितीयासुसम्प्रज्ञम् सुसम्प्रज्ञौ सुसम्प्रज्ञान्
तृतीयासुसम्प्रज्ञेन सुसम्प्रज्ञाभ्याम् सुसम्प्रज्ञैः सुसम्प्रज्ञेभिः
चतुर्थीसुसम्प्रज्ञाय सुसम्प्रज्ञाभ्याम् सुसम्प्रज्ञेभ्यः
पञ्चमीसुसम्प्रज्ञात् सुसम्प्रज्ञाभ्याम् सुसम्प्रज्ञेभ्यः
षष्ठीसुसम्प्रज्ञस्य सुसम्प्रज्ञयोः सुसम्प्रज्ञानाम्
सप्तमीसुसम्प्रज्ञे सुसम्प्रज्ञयोः सुसम्प्रज्ञेषु

समास सुसम्प्रज्ञ

अव्यय ॰सुसम्प्रज्ञम् ॰सुसम्प्रज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria