सुबन्तावली ?सुसम्भ्रान्त

Roma

पुमान्एकद्विबहु
प्रथमासुसम्भ्रान्तः सुसम्भ्रान्तौ सुसम्भ्रान्ताः
सम्बोधनम्सुसम्भ्रान्त सुसम्भ्रान्तौ सुसम्भ्रान्ताः
द्वितीयासुसम्भ्रान्तम् सुसम्भ्रान्तौ सुसम्भ्रान्तान्
तृतीयासुसम्भ्रान्तेन सुसम्भ्रान्ताभ्याम् सुसम्भ्रान्तैः सुसम्भ्रान्तेभिः
चतुर्थीसुसम्भ्रान्ताय सुसम्भ्रान्ताभ्याम् सुसम्भ्रान्तेभ्यः
पञ्चमीसुसम्भ्रान्तात् सुसम्भ्रान्ताभ्याम् सुसम्भ्रान्तेभ्यः
षष्ठीसुसम्भ्रान्तस्य सुसम्भ्रान्तयोः सुसम्भ्रान्तानाम्
सप्तमीसुसम्भ्रान्ते सुसम्भ्रान्तयोः सुसम्भ्रान्तेषु

समास सुसम्भ्रान्त

अव्यय ॰सुसम्भ्रान्तम् ॰सुसम्भ्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria