सुबन्तावली ?सुसंश्लिष्ट

Roma

पुमान्एकद्विबहु
प्रथमासुसंश्लिष्टः सुसंश्लिष्टौ सुसंश्लिष्टाः
सम्बोधनम्सुसंश्लिष्ट सुसंश्लिष्टौ सुसंश्लिष्टाः
द्वितीयासुसंश्लिष्टम् सुसंश्लिष्टौ सुसंश्लिष्टान्
तृतीयासुसंश्लिष्टेन सुसंश्लिष्टाभ्याम् सुसंश्लिष्टैः सुसंश्लिष्टेभिः
चतुर्थीसुसंश्लिष्टाय सुसंश्लिष्टाभ्याम् सुसंश्लिष्टेभ्यः
पञ्चमीसुसंश्लिष्टात् सुसंश्लिष्टाभ्याम् सुसंश्लिष्टेभ्यः
षष्ठीसुसंश्लिष्टस्य सुसंश्लिष्टयोः सुसंश्लिष्टानाम्
सप्तमीसुसंश्लिष्टे सुसंश्लिष्टयोः सुसंश्लिष्टेषु

समास सुसंश्लिष्ट

अव्यय ॰सुसंश्लिष्टम् ॰सुसंश्लिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria